श्री गणेश रक्षा स्तोत्रम

जय गणेश जय गणेश, जय गणेश पाहिमाम,
जय गणेश जय गणेश, जय गणेश रक्षमाम l
जय गणेश जय गणेश, जय गणेश पाहिमाम*,
जय गणेश जय गणेश, जय गणेश रक्षमाम,
*जय गणेश जय गणेश, जय गणेश रक्षमाम l

मुदा करात्त मोदकं, सदा विमुक्ति साधकं,
कला धरा वतं सकं, विलासि लोक रक्षकम् l
अनाय कैक नायकं, विनाशिते भदैत्यकं,
नता शुभाशु नाशकं, नमामितं विनायकम् ll जय गणेश ll

नतेत राति भीकरं, नवो दितार्क भास्वरं,
नमत्सुरारि निर्जरं, नताधिका पदुद्धरम् l
सुरेश्वरं निधीश्वरं, गजेश्वरं गणेश्वरं,
महेश्वरं तमाश्रये, परात्परं निरन्तरम् ll जय गणेश ll

समस्त लोक शंकरं, निरस्त दैत्य कुँजरं,
दरे तरो दरं वरं वरे, भवक्त्र मक्षरम् l
कृपा करं क्षमा करं, मुदा करं यशस्करं,
मनस्करं नमस्कृतां, नमस्क रोमि भास्वरम् ll जय गणेश ll

अकिं चनार्ति मार्जनं, चिरन्त नोक्ति भाजनं,
पुरारि पूर्व नन्दनं, सुरारिगर्व चर्वणम् l
प्रपंच नाश भीषणं, धनंजयादि भूषणम्,
कपोल दान वारणं, भजे पुराण वारणम् ll जय गणेश ll

नितान्त कान्त दन्त कान्ति, मन्त कान्त कात्मजं,
अचिन्त्य रूप मन्तहीन, मन्त राय कृन्तनम् l
हृदन्तरे निरन्तरं, वसन्त मेव योगिनां,
तमेक दन्त मेवतं, विचिन्त यामि सन्ततम् ll जय गणेश ll

महा गणेश पंच रत्न, माद रेण योयानवहं,
प्रजल्पति प्रभात के, हृदि स्मरन् गणेश्वरम् l
अरोग ताम दोषतां, सुसाहितीं सुपुत्रतां,
समाहि तायुरष्ट भूति, मभ्यु पैति सोयाचिरात् ll जय गणेश ll

Author: Unknown Claim credit

Comments

संबंधित लेख

आगामी उपवास और त्यौहार

सफला एकादशी

सोमवार, 15 दिसम्बर 2025

सफला एकादशी
गुरु गोविंद सिंह जयंती

शनिवार, 27 दिसम्बर 2025

गुरु गोविंद सिंह जयंती
पौष पूर्णिमा

शनिवार, 03 जनवरी 2026

पौष पूर्णिमा
षटतिला एकादशी

बुधवार, 14 जनवरी 2026

षटतिला एकादशी
मकर संक्रांति

बुधवार, 14 जनवरी 2026

मकर संक्रांति
जया एकादशी

सोमवार, 26 जनवरी 2026

जया एकादशी

संग्रह