चाणक्‍य नीति श्लोक

चाणक्‍य नीति श्लोक

पुस्तकस्था तु या विद्या,परहस्तगतं च धनम्।कार्यकाले समुत्तपन्ने न सा विद्या न तद् धनम्।। सुखस्य मूलं धर्म:। धर्मस्य मूलं अर्थ:। अर्थस्य मूलं राज्स्य। राज्स्य मूलं इन्द्रियजय:। गृहीत्वा दक्षिणां विप्रास्त्यजन्ति यजमानकम् ।प्राप्तविद्या गुरुं शिष्या दग्धारण्यं मृगास्तथा ॥...

धर्म श्लोक

धर्म श्लोक

धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः ⁠।तस्माद् धर्मं न त्यजामि मा नो धर्मो हतोऽवधीत् ⁠।⁠।⁠ प्रदोषे दीपक : चन्द्र:,प्रभाते दीपक:रवि:।त्रैलोक्ये दीपक:धर्म:,सुपुत्र: कुलदीपक:।। यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम्‌ पिताहमस्य जगतो माता...

गुरु श्लोक

गुरु श्लोक

देवो रुष्टे गुरुस्त्राता गुरो रुष्टे न कश्चन:।गुरुस्त्राता गुरुस्त्राता गुरुस्त्राता न संशयः।। एकाक्षरप्रदातारं यो गुरुं नाभिवन्दते ।श्वानयोनिशतं गत्वा चाण्डालेष्वभिजायते ॥ एकमप्यक्षरं यस्तु गुरुः शिष्यं प्रबोधयेत् ।पृथिव्यां नास्ति तद्द्रव्यं यद्दत्त्वा सोऽनृणी भवेत् ॥ गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः...

श्री त्रिपुर सुन्दरी वेदसार स्तोत्रम्

श्री त्रिपुर सुन्दरी वेदसार स्तोत्रम्

कस्तूरीपङ्कभास्वद्गलचलदमलस्थूलमुक्तावलीकाज्योत्स्नाशुद्धावदाता शशिशिशुमकुटालंकृता ब्रह्मपत्नी।साहित्यांभोजभृङ्गी कविकुलविनुता सात्विकीं वाग्विभूतिं देयान्मे शुभ्रवस्त्रा करचलवलया वल्लकीं वादयन्ती ॥१॥ एकान्ते योगिवृन्दैः प्रशमितकरणैः क्षुत्पिपासा विमुक्तैःसानन्दं ध्यानयोगाद्बिसगुणसदृशी दृश्यते चित्तमध्ये। या देवी हंसरूपा भवभटहरणं साधकानां विधत्तेसा नित्यं नादरूपा त्रिभुवनजननी मोदमाविष्करोतु ॥२॥ ईक्षित्री सृष्टिकाले त्रिभुवनमथ या...

वराह स्तोत्रम्

वराह स्तोत्रम्

जितं जितं तेऽजित यज्ञभावन त्रयीं तनुं स्वां परिधुन्वते नमः । यद्रोमरन्ध्रेषु निलिल्युरध्वरा- स्तस्मै नमः कारणसूकराय ते ॥१॥ रूपं तवैतन्ननु दुष्कृतात्मनां दुर्दर्शनं देव यदध्वरात्मकम्। छन्दांसि यस्य त्वचि बर्हिरोम- स्वाज्यं दृशित्वंघ्रिषु चातुर्होत्रम् ॥२॥ स्रुक्तुण्ड आसीत्स्रुव ईश नासयो-...

श्री नरसिम्हा स्तोत्रम्

श्री नरसिम्हा स्तोत्रम्

कुन्देन्दुशङ्खवर्णः कृतयुगभगवान्पद्मपुष्पप्रदातात्रेतायां काञ्चनाभिः पुनरपि समये द्वापरे रक्तवर्णः । शङ्को सम्प्राप्तकाले कलियुगसमये नीलमेघश्च नाभाप्रद्योतसृष्टिकर्ता परबलमदनः पातु मां नारसिंहः ॥ १ ॥ नासाग्रं पीनगण्डं परबलमदनं बद्धकेयुरहारंवज्रं दंष्ट्राकरालं परिमितगणनः कोटिसूर्याग्नितेजः । गांभीर्यं पिङ्गलाक्षं भ्रुकिटतमुखं केशकेशार्धभागंवन्दे भीमाट्टहासं त्रिभुवनजयः पातु...

श्री गणेश प्रातः स्मरणम् स्तोत्रम्

श्री गणेश प्रातः स्मरणम् स्तोत्रम्

प्रातः स्मरामि गणनाथमनाथबन्धुं सिंदूरपूरपरिशोभित गण्डयुग्मम् ।उद्दण्डविघ्नपरिखण्डनचण्डदण्डं आखण्डलादि सुरनायक वृन्दवन्द्यम् ॥ १ ॥ प्रातर्नमामि चतुरानन वन्द्यमानं इच्छानुकूलमखिलंच फलं ददानम् ।तं तुंदिलं द्विरसनाधिप यज्ञसूत्रं पुत्रं विलासचतुरं शिवयोः शिवाय ॥२ ॥ प्रातर्भजाम्यभयदं खलु भक्तशोक-दावानलं गणविभुं वरकुंजरास्यम् ।अज्ञानकाननविनाशनहव्यवाहं उत्साहवर्धनमहं...

श्री अन्नपूर्णा स्तोत्रम्

श्री अन्नपूर्णा स्तोत्रम्

श्रीब्रह्मभैरव उवाच – साधनानि च सर्वाणि श्रुतानि तव सुव्रत । इदानीं वद देवेश स्तोत्राणि कवचानि च ॥ १॥ श्रीशिव उवाच – कथयामि तव स्नेहात् स्तोत्राणि कवचानि च । अन्नपूर्णाप्रीतिदानि सावधानोऽवधारय ॥ २॥ ह्रींकारं प्रथमं नमो...

श्री दत्तात्रेय स्तोत्रम्

श्री दत्तात्रेय स्तोत्रम्

जटाधरं पाण्डुराङ्गं शूलहस्तं कृपानिधिम् । सर्वरोगहरं देवं दत्तात्रेयमहं भजे ॥1॥ अस्य श्रीदत्तात्रेयस्तोत्रमन्त्रस्य भगवान् नारदऋषिः । अनुष्टुप् छन्दः । श्रीदत्तपरमात्मा देवता । श्रीदत्तप्रीत्यर्थे जपे विनियोगः ॥ जगदुत्पत्तिकर्त्रे च स्थितिसंहार हेतवे । भवपाशविमुक्ताय दत्तात्रेय नमोऽस्तुते ॥ जराजन्मविनाशाय...

श्री लक्ष्मी द्वादश नाम स्तोत्रम्

श्री लक्ष्मी द्वादश नाम स्तोत्रम्

श्रीदेवी प्रथमं नाम द्वितीयं अमृत्तोद्भवा तृत्तीयं कमला प्रोक्ता चतुर्थं लोकसुन्दरी पञ्चमं विष्णुपत्नी च षष्ठं स्यात् वैष्णवी तथा सप्ततं तु वरारोहा अष्टमं हरिवल्लभा नवमं शार्गिंणी प्रोक्ता दशमं देवदेविका एकादशं तु लक्ष्मीः स्यात् द्वादशं श्रीहरिप्रिया द्वादशैतानि नामानि...

श्री सुब्रह्मण्य करावलम्बा स्तोत्रम्

श्री सुब्रह्मण्य करावलम्बा स्तोत्रम्

हे स्वामिनाथ! करुणाकर दीनबन्धो, श्रीपार्वतीशमुखपङ्कजपद्मबन्धो । श्रीशादिदेवगणपूजितपादपद्म, वल्लीशनाथ मम देहि करावलम्बम् ॥ १॥ देवाधिदेवसुत देवगणाधिनाथ, देवेन्द्रवन्द्यमृदुपङ्कजमञ्जुपाद । देवर्षिनारदमुनीन्द्रसुगीतकीर्ते, वल्लीशनाथ मम देहि करावलम्बम् ॥ २॥ नित्यान्नदाननिरताखिलरोगहारिन्, भाग्यप्रदानपरिपूरितभक्तकाम । शृत्यागमप्रणववाच्यनिजस्वरूप, वल्लीशनाथ मम देहि करावलम्बम् ॥ ३॥ क्रौञ्चासुरेन्द्रपरिखण्डन...

श्री महा गणेश पंचरत्न स्तोत्रम्

श्री महा गणेश पंचरत्न स्तोत्रम्

सरागलोकदुर्लभं विरागिलोकपूजितं,सुरासुरैर्नमस्कृतं जरापमृत्युनाशकम् । गिरागुरुं श्रियाहरिं जयन्ति यत्पदार्चकाः,नमामि तं गणाधिपं कृपापयःपयोनिधिम् ॥ १ ॥ गिरीन्द्रजामुखांबुज-प्रमोददान-भास्करं,करीन्द्रवक्त्र-मानताघसंघ-वारणोद्यतम् । सरीसृपेश-बद्धकुक्षि-माश्रयामि संततं,शरीरकान्ति-निर्जिताब्जबन्धु-बालसंततिम् ॥ २ ॥ शुकादिमौनिवन्दितं गकारवाच्यमक्षरं,प्रकाममिष्टदायिनं सकामनम्रपंक्तये । चकासतं चतुर्भुजैः विकासपद्म पूजितं,प्रकाशितात्मतत्वकं नमाम्यहं गणाधिपम् ॥ ३ ॥ नराधिपत्वदायकं...

आगामी उपवास और त्यौहार

हरतालिका तीज

शुक्रवार, 06 सितम्बर 2024

हरतालिका तीज
गणेश चतुर्थी

शनिवार, 07 सितम्बर 2024

गणेश चतुर्थी
राधा अष्टमी

बुधवार, 11 सितम्बर 2024

राधा अष्टमी
दुर्वा अष्टमी

बुधवार, 11 सितम्बर 2024

दुर्वा अष्टमी
परिवर्तिनी एकादशी

शनिवार, 14 सितम्बर 2024

परिवर्तिनी एकादशी
ओणम/थिरुवोणम

रविवार, 15 सितम्बर 2024

ओणम/थिरुवोणम

संग्रह