महालक्ष्म्यष्टकम

महालक्ष्म्यष्टकम

नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते ।शङ्खचक्रगदाहस्ते महालक्ष्मि नमोऽस्तुते ॥१॥नमस्ते गरुडारूढे कोलासुरभयंकरि ।सर्वपापहरे देवि महालक्ष्मि नमोऽस्तुते ॥२॥सर्वज्ञे सर्ववरदे सर्वदुष्टभयंकरि ।सर्वदुःखहरे देवि महालक्ष्मि नमोऽस्तुते ॥३॥सिद्धिबुद्धिप्रदे भुक्तिमुक्तिप्रदायिनि ।मन्त्रमूर्ते सदा देवि महालक्ष्मि नमोऽस्तुते ॥४॥आद्यन्तरहिते आद्यशक्तिमहेश्वरि ।योगजे योगसम्भूते महालक्ष्मि नमोऽस्तुते ॥५॥स्थूलसूक्ष्ममहारौद्रे...

नवदुर्गा स्तोत्रम्

नवदुर्गा स्तोत्रम्

॥देवी शैलपुत्री॥वन्दे वाञ्छितलाभाय चन्द्रार्धकृतशेखराम्।वृषारूढाम् शूलधरां शैलपुत्री यशस्विनीम्॥१॥॥देवी ब्रह्मचारिणी॥दधाना करपद्माभ्यामक्षमाला कमण्डलू।देवी प्रसीदतु मयि ब्रह्मचारिण्यनुत्तमा॥२॥॥देवी चन्द्रघण्टा॥पिण्डजप्रवरारूढा चन्दकोपास्त्रकैर्युता।प्रसादं तनुते मह्यम् चन्द्रघण्टेति विश्रुता॥३॥॥देवी कूष्माण्डा॥सुरासम्पूर्णकलशम् रुधिराप्लुतमेव च।दधाना हस्तपद्माभ्याम् कूष्माण्डा शुभदास्तु मे॥४॥॥देवी स्कन्दमाता॥सिंहासनगता नित्यम् पद्माश्रितकरद्वया।शुभदास्तु सदा देवी स्कन्दमाता यशस्विनी॥५॥॥देवी कात्यायनी॥चन्द्रहासोज्ज्वलकरा शार्दूलवरवाहना।...

श्रीसरस्वती स्तोत्रम्

श्रीसरस्वती स्तोत्रम्

या कुन्देन्दु-तुषारहार-धवला या शुभ्र-वस्त्रावृताया वीणावरदण्डमन्डितकरा या श्वेतपद्मासना।या ब्रह्माच्युत-शंकर-प्रभृतिभिर्देवैः सदा पूजितासा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥१॥दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिमयीमक्षमालां दधानाहस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण।भासा कुन्देन्दु-शंखस्फटिकमणिनिभा भासमानाऽसमानासा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना ॥२॥आशासु राशी...

वैभव प्रदाता श्री सूक्त

वैभव प्रदाता श्री सूक्त

हरिः ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतस्र​जाम् ।चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥१॥तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥२॥अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम् ।श्रियं देवीमुपह्वये श्रीर्मा देवी जुषताम् ॥३॥कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम्...

आगामी उपवास और त्यौहार

संग्रह