कमलाकुचचूचुककुङ्कुमतो नियतारुणितातुलनीलतनो। कमलायतलोचन लोकपते विजयी भव वेङ्कटशैलपते ॥१॥

सचतुर्मुखषण्मुखपञ्चमुखप्रमुखाखिलदैवतमौलिमणे। शरणागतवत्सल सारनिधे परिपालय मां वृषशैलपते ॥२॥

अतिवेलतया तव दुर्विषहैरनुवेलकृतैरपराधशतैः। भरितं त्वरितं वृषशैलपते परया कृपया परिपाहि हरे ॥३॥

अधिवेङ्कटशैलमुदारमतेर्जनताभिमताधिकदानरतात्। परदेवतयागदितान्निगमैः कमलादयितान्न परं कलये ॥४॥

कलवेणुरवावशगोपवधूशतकोटियुतात्स्मरकोटिसमात्। प्रतिवल्लविकाभिमतात्सुखदात् वसुदेवसुतान्न परं कलये ॥५॥

अभिरामगुणाकर दाशरथे जगदेकधनुर्धर धीरमते। रघुनायक राम रमेश विभो वरदो भव देव दयाजलधे ॥६॥

अवनीतनयाकमनीयकरं रजनीकरचारुमुखांबुरुहम्। रजनीचरराजतमोमिहिरं महनीयमहं रघुराममये ॥७॥

सुमुखं सुहृदं सुलभं सुखदं स्वनुजं च सुकायममोघशरम् । अपहाय रघूद्वहमन्यमहं न कथञ्चन कञ्चन जातु भजे ॥८॥

विना वेङ्कटेशं न नाथो न नाथः सदा वेङ्कटेशं स्मरामि स्मरामि। अरे वेङ्कटेश प्रसीद प्रसीद प्रियं वेङ्कटेश प्रयच्छ प्रयच्छ ॥९॥

अहं दूरतस्ते पदांभोजयुग्म-प्रणामेच्छयाऽऽगत्य सेवां करोमि। सकृत्सेवया नित्यसेवाफलं त्वं प्रयच्छ प्रयच्छ प्रभो वेङ्कटेश ॥१०॥

अज्ञानिना मया दोषानशेषान्विहितान् हरे। क्षमस्व त्वं क्षमस्व त्वं शेषशैलशिखामणे ॥११॥

Author: Unknown Claim credit

Comments

संबंधित लेख

आगामी उपवास और त्यौहार

छठ पूजा

मंगलवार, 28 अक्टूबर 2025

छठ पूजा
कार्तिक पूर्णिमा

बुधवार, 05 नवम्बर 2025

कार्तिक पूर्णिमा
उत्पन्ना एकादशी

शनिवार, 15 नवम्बर 2025

उत्पन्ना एकादशी
मोक्षदा एकादशी

सोमवार, 01 दिसम्बर 2025

मोक्षदा एकादशी
मार्गशीर्ष पूर्णिमा

गुरूवार, 04 दिसम्बर 2025

मार्गशीर्ष पूर्णिमा
सफला एकादशी

सोमवार, 15 दिसम्बर 2025

सफला एकादशी

संग्रह