आये बप्पा मोरया

वक्रतुंड महाकाय सूर्यकोटि समप्रभ ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ।।

आये आये आये आये आये बप्पा मोरया,
मंगल मूर्ति मोरया गणपति बप्पा मोरया….

आये आये आये आये आये बप्पा मोरया,
मंगल मूर्ति मोरया गणपति बप्पा मोरया…..

गजाननं भूतगणादि सेवितं,
गजाननं भूतगणादि सेवितं,
कपित्थजम्बूफलचारु भक्षणम्,
कपित्थजम्बूफलचारु भक्षणम्…….

उमासुतं शोकविनाशकारकं,
उमासुतं शोकविनाशकारकं,
नमामि विघ्नेश्वर पादपङ्कजम्,
नमामि विघ्नेश्वर पादपङ्कजम्…….

आये आये आये आये आये बप्पा मोरया,
मंगल मूर्ति मोरया गणपति बप्पा मोरया……..

जय देव जय देव, जय मंगल मूर्ति,
जय देव जय देव, जय मंगल मूर्ति,
दर्शनमात्रे मनःकामना पूर्ति,
दर्शनमात्रे मनःकामना पूर्ति……

जय देव जय देव, जय मंगल मूर्ति,
जय देव जय देव, जय मंगल मूर्ति,
दर्शनमात्रे मनःकामना पूर्ति,
दर्शनमात्रे मनःकामना पूर्ति…….

आये आये आये आये आये बप्पा मोरया,
मंगल मूर्ति मोरया गणपति बप्पा मोरया……

Author: Unknown Claim credit

Comments

संबंधित लेख

आगामी उपवास और त्यौहार

माघ पूर्णिमा

रविवार, 01 फरवरी 2026

माघ पूर्णिमा
विजया एकादशी

शुक्रवार, 13 फरवरी 2026

विजया एकादशी
आमलकी एकादशी

शुक्रवार, 27 फरवरी 2026

आमलकी एकादशी
होलिका दहन

मंगलवार, 03 मार्च 2026

होलिका दहन
फाल्गुन पूर्णिमा

मंगलवार, 03 मार्च 2026

फाल्गुन पूर्णिमा
होली

बुधवार, 04 मार्च 2026

होली

संग्रह