शक्ति महिम्ना (त्रिपुरा महिमा) स्तोत्रम्

शक्ति महिम्ना (त्रिपुरा महिमा) स्तोत्रम्

मातस्ते महिमा वक्तुं शिवेनापि न शक्यते । भक्त्याहं स्तोतुमिच्छामि प्रसीद मम सर्वदा ॥ १॥ श्रीमातस्त्रिपुरे परात्परतरे देवि त्रिलोकीमहा- सौन्दर्यार्णव-मन्थनोद्भवसुधा-प्राचुर्य-वर्णोज्ज्वलम् । उद्यद्भानुसहस्रनूतनजपापुष्पप्रभं ते वपुः स्वान्ते मे स्फुरतु त्रिकोणनिलयं ज्योतिर्मयं वाङ्मयम् ॥ २॥ आदिक्षान्त समस्त-वर्ण-सुमणि-प्रोते वितानप्रभे ब्रह्मादि-प्रतिमाभिकीलित-षडाधाराब्ज-कक्षोन्नते...

राम रक्षा स्तोत्र

राम रक्षा स्तोत्र

विनियोग: अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य बुधकौशिक ऋषिः। श्री सीतारामचंद्रो देवता। अनुष्टुप छंदः। सीता शक्तिः। श्रीमान हनुमान कीलकम। श्री सीतारामचंद्रप्रीत्यर्थे रामरक्षास्तोत्रजपे विनियोगः। अथ ध्यानम्‌: ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम्‌। वामांकारूढसीतामुखकमलमिलल्लोचनं नीरदाभं नानालंकार दीप्तं दधतमुरुजटामंडलं रामचंद्रम।...

एकमुखी हनुमान कवच

एकमुखी हनुमान कवच

प्रपछ्छ गिरिजा कांन्तं कर्पूरधवलं शिवं ।। १ ।। ।। पार्वत्युवाच: ।। भगवन देवदेवश लोकनाथ जगत्प्रभो । शोकाकुलानां लोकनां केन रक्षा भवेद्वव ।। २ ।। संग्रामे संकटे घोरे भूत प्रेतादि के भये । दुख दावाग्नि संतप्तचेतसाँ...

श्री विष्णुकृतम् गणेश स्तोत्रम्

श्री विष्णुकृतम् गणेश स्तोत्रम्

ईश त्वां स्तोतुमिच्छामि ब्रह्मज्योतिः सनातनम् । निरुपितुमशक्तोsहमनुरुपमनीहकम् ॥ १ ॥ प्रवरं सर्वदेवानां सिद्धानां योगिनां गुरुम् । सर्वस्वरुपं सर्वेशं ज्ञानराशिस्वरुपिणम् ॥ २ ॥ अव्यक्तमक्षरं नित्यं सत्यमात्मस्वरुपिणम् । वायुतुल्यातिनिर्लिप्तं चाक्षतं सर्वसाक्षिणम् ॥ ३ ॥ संसारार्णवपारे च मायापोते...

श्री सूर्य मंडल अष्टकम स्तोत्रम्

श्री सूर्य मंडल अष्टकम स्तोत्रम्

नमः सवित्रे जगदेकचक्षुषे जगत्प्रसूतिस्थितिनाश हेतवे । त्रयीमयाय त्रिगुणात्मधारिणे विरञ्चि नारायण शंकरात्मने ॥ १ ॥ यन्मडलं दीप्तिकरं विशालं रत्नप्रभं तीव्रमनादिरुपम् । दारिद्र्यदुःखक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ २ ॥ यन्मण्डलं देवगणै: सुपूजितं विप्रैः स्तुत्यं भावमुक्तिकोविदम् ।...

श्री गणेश रक्षा स्तोत्रम

श्री गणेश रक्षा स्तोत्रम

जय गणेश जय गणेश, जय गणेश पाहिमाम,जय गणेश जय गणेश, जय गणेश रक्षमाम lजय गणेश जय गणेश, जय गणेश पाहिमाम*,जय गणेश जय गणेश, जय गणेश रक्षमाम,*जय गणेश जय गणेश, जय गणेश रक्षमाम l मुदा करात्त...

हाटकेश्वर स्तुति

हाटकेश्वर स्तुति

श्री हाटकेश‌ उमापति अखिलेशवरम‌् श्री महेश्वरमश्री हाटकेश‌ उमापति अखिलेशवरम‌् श्री महेश्वरमहे दयानिधि करुणा कर्म वरदेश‍्वरम म‌म वंदनमश्री हाटकेश‌ उमापति अखिलेशवरम‌् श्री महेश्वरम गंगेश्वरम गौरीश्वरम गिरजापति श्री महेश्वरम ×2श्री त्र्यंबकेश् ‌ श्रिलोचनम विशेश्वरम श्री महेश्वरमहे दयानिधि...

श्रीशिवमहिम्नः स्तोत्रम्

श्रीशिवमहिम्नः स्तोत्रम्

पुष्पदन्त उवाच। महिम्नः पारं ते परमविदुषो यद्यसदृशीस्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः।अथाऽवाच्यः सर्वः स्वमतिपरिणामावधि गृणन्ममाप्येष स्तोत्रे हर निरपवादः परिकरः॥ १॥ अतीतः पन्थानं तव च महिमा वाङ्मनसयो-रतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि।स कस्य स्तोतव्यः कतिविधगुणः कस्य विषयःपदे त्वर्वाचीने पतति न मनः...

श्रीशिवपञ्चाक्षरस्तोत्रम्

श्रीशिवपञ्चाक्षरस्तोत्रम्

नागेन्द्रहाराय त्रिलोचनायभस्माङरागाय महेश्वराय ।नित्याय शुद्धाय दिगम्बरायतस्मै नकाराय नमःशिवाय ॥ १ ॥ मन्दाकिनीसलिलचन्दनचर्चितायनन्दीश्वरप्रमथनाथमहेश्वराय ।मन्दारपुष्प्बहुपुष्पसुपूजितायतस्मै मकाराय नमःशिवाय ॥ २ ॥ शिवाय गौरीवदनाब्जवृन्दसूर्याय दक्षाध्वरनाशकाय ।श्रीनीलकण्ठाय वृषध्वजायतस्मै शिकाराय नमःशिवाय ॥ ३ ॥ वसिष्ठकुम्भोद्भवगौतमार्यमुनीन्द्रदेवार्चितशेखराय ।चन्द्रार्कवैश्वानरलोचनायतस्मै वकाराय नमःशिवाय ॥ ४ ॥...

अष्टलक्ष्मी स्तोत्रम्

अष्टलक्ष्मी स्तोत्रम्

॥आदिलक्ष्मि॥सुमनस वन्दित सुन्दरि माधवि, चन्द्र सहोदरि हेममयेमुनिगणमण्डित मोक्षप्रदायनि, मञ्जुळभाषिणि वेदनुते।पङ्कजवासिनि देवसुपूजित, सद्गुण वर्षिणि शान्तियुतेजय जय हे मधुसूदन कामिनि, आदिलक्ष्मि सदा पालय माम् ॥१॥॥धान्यलक्ष्मि॥अहिकलि कल्मषनाशिनि कामिनि, वैदिकरूपिणि वेदमयेक्षीरसमुद्भव मङ्गलरूपिणि, मन्त्रनिवासिनि मन्त्रनुते।मङ्गलदायिनि अम्बुजवासिनि, देवगणाश्रित पादयुतेजय जय हे...

धनलक्ष्मी स्तोत्रम्

धनलक्ष्मी स्तोत्रम्

॥धनदा उवाच॥देवी देवमुपागम्य नीलकण्ठं मम प्रियम्।कृपया पार्वती प्राह शंकरं करुणाकरम् ॥१॥॥देव्युवाच॥ब्रूहि वल्लभ साधूनां दरिद्राणां कुटुम्बिनाम्।दरिद्र दलनोपायमंजसैव धनप्रदम् ॥२॥॥शिव उवाच॥पूजयन् पार्वतीवाक्यमिदमाह महेश्वरः।उचितं जगदम्बासि तव भूतानुकम्पया ॥३॥स सीतं सानुजं रामं सांजनेयं सहानुगम्।प्रणम्य परमानन्दं वक्ष्येऽहं स्तोत्रमुत्तमम् ॥४॥धनदं श्रद्धानानां...

कनकधारा स्तोत्रम्

कनकधारा स्तोत्रम्

अङ्गं हरेः पुलकभूषणमाश्रयन्ती भृङ्गाङ्गनेव मुकुलाभरणं तमालम्।अङ्गीकृताऽखिल-विभूतिरपाङ्गलीला माङ्गल्यदाऽस्तु मम मङ्गळदेवतायाः ॥१॥मुग्धा मुहुर्विदधती वदने मुरारेः प्रेमत्रपा-प्रणहितानि गताऽऽगतानि।मालादृशोर्मधुकरीव महोत्पले या सा मे श्रियं दिशतु सागरसम्भवायाः ॥२॥विश्वामरेन्द्रपद-वीभ्रमदानदक्ष आनन्द-हेतुरधिकं मुरविद्विषोऽपि।ईषन्निषीदतु मयि क्षणमीक्षणर्द्ध मिन्दीवरोदर-सहोदरमिन्दिरायाः ॥३॥आमीलिताक्षमधिगम्य मुदा मुकुन्द आनन्दकन्दमनिमेषमनङ्गतन्त्रम्।आकेकरस्थित-कनीनिकपक्ष्मनेत्रं भूत्यै भवेन्मम भुजङ्गशयाङ्गनायाः...

आगामी उपवास और त्यौहार

राधा अष्टमी

बुधवार, 11 सितम्बर 2024

राधा अष्टमी
दुर्वा अष्टमी

बुधवार, 11 सितम्बर 2024

दुर्वा अष्टमी
परिवर्तिनी एकादशी

शनिवार, 14 सितम्बर 2024

परिवर्तिनी एकादशी
ओणम/थिरुवोणम

रविवार, 15 सितम्बर 2024

ओणम/थिरुवोणम
पितृपक्ष प्रारम्भ

मंगलवार, 17 सितम्बर 2024

पितृपक्ष प्रारम्भ
अनंत चतुर्दशी

मंगलवार, 17 सितम्बर 2024

अनंत चतुर्दशी

संग्रह