श्री वैद्यनाथाष्टकम्

श्री वैद्यनाथाष्टकम्

श्री राम सौमित्रिजटायुवेद
षडाननादित्य कुजार्चिताय ।
श्रीनीलकण्ठाय दयामयाय
श्री वैद्यनाथाय नमः शिवाय ॥1॥

गङ्गाप्रवाहेन्दु जटाधराय
त्रिलोचनाय स्मर कालहन्त्रे ।
समस्त देवैरभिपूजिताय
श्री वैद्यनाथाय नमः शिवाय ॥2॥

भक्तप्रियाय त्रिपुरान्तकाय
पिनाकिने दुष्टहराय नित्यम् ।
प्रत्यक्षलीलाय मनुष्यलोके
श्री वैद्यनाथाय नमः शिवाय ॥3॥

प्रभूतवातादि समस्तरोग-
प्रणाशकर्त्रे मुनिवन्दिताय ।
प्रभाकरेन्द्वग्निविलोचनाय
श्री वैद्यनाथाय नमः शिवाय ॥4॥

वाक्ष्रोत्रनेत्राङ्घ्रि विहीनजन्तोः
वाक्ष्रोत्रनेत्राङ्घ्रि सुखप्रदाय ।
कुष्ठादिसर्वोन्नतरोगहन्त्रे
श्री वैद्यनाथाय नमः शिवाय ॥5॥

वेदान्तवेद्याय जगन्मयाय
योगीश्वरध्येयपदाम्बुजाय ।
त्रिमूर्तिरूपाय सहस्रनाम्ने
श्री वैद्यनाथाय नमः शिवाय ॥6॥

स्वतीर्थमृद्भस्मभृताङ्गभाजां
पिशाचदुःखार्तिभयापहाय ।
आत्मस्वरूपाय शरीरभाजां
श्री वैद्यनाथाय नमः शिवाय ॥7॥

श्रीनीलकण्ठाय वृषध्वजाय
स्रक्गन्धभस्माद्यभिशोभिताय ।
सुपुत्रदारादि सुभाग्यदाय
श्री वैद्यनाथाय नमः शिवाय ॥8॥

फलस्तुति
बालाम्बिकेश वैद्येश भवरोगहरेति च ।
जपेन्नामत्रयं नित्यं महारोगनिवारणम् ॥

इति श्री वैद्यनाथाष्टकम् सम्पूर्णं ।

Author: Unknown Claim credit

Comments

संबंधित लेख

आगामी उपवास और त्यौहार

उत्पन्ना एकादशी

शनिवार, 15 नवम्बर 2025

उत्पन्ना एकादशी
मोक्षदा एकादशी

सोमवार, 01 दिसम्बर 2025

मोक्षदा एकादशी
मार्गशीर्ष पूर्णिमा

गुरूवार, 04 दिसम्बर 2025

मार्गशीर्ष पूर्णिमा
सफला एकादशी

सोमवार, 15 दिसम्बर 2025

सफला एकादशी
गुरु गोविंद सिंह जयंती

शनिवार, 27 दिसम्बर 2025

गुरु गोविंद सिंह जयंती
पौष पूर्णिमा

शनिवार, 03 जनवरी 2026

पौष पूर्णिमा

संग्रह