श्रीदेवी प्रथमं नाम द्वितीयं अमृत्तोद्भवा

तृत्तीयं कमला प्रोक्ता चतुर्थं लोकसुन्दरी

पञ्चमं विष्णुपत्नी च षष्ठं स्यात् वैष्णवी तथा

सप्ततं तु वरारोहा अष्टमं हरिवल्लभा

नवमं शार्गिंणी प्रोक्ता दशमं देवदेविका

एकादशं तु लक्ष्मीः स्यात् द्वादशं श्रीहरिप्रिया

द्वादशैतानि नामानि त्रिसंध्यं यः पठेन्नरः

आयुरारोग्यमैश्वर्यं तस्य पुण्यफलप्रदम्

द्विमासं सर्वकार्याणि षण्मासाद्राज्यमेव च

संवत्सरं तु पूजायाः श्रीलक्ष्म्याः पूज्य एव च

लक्ष्मीं क्षीरसमुद्रराजतनयां श्रीरङ्गधामेश्वरीं

दासीभूत समस्त देववनितां लोकैक दीपांकुराम् ।

श्रीमन्मन्दकटाक्ष लब्ध विभव ब्रह्मेन्द्र गंगाधरां

त्वां त्रैलोक्य कुटुंबिनीं सरसिजां वन्दे मुकुन्दप्रियाम् ।।६।।

। । इति श्रीलक्ष्मीद्वादशनामस्तोत्रं सम्पूर्णम् । ।

Author: Unknown Claim credit

Comments

संबंधित लेख

आगामी उपवास और त्यौहार

योगिनी एकादशी

शनिवार, 21 जून 2025

योगिनी एकादशी
देवशयनी एकादशी

रविवार, 06 जुलाई 2025

देवशयनी एकादशी
गुरु पूर्णिमा

गुरूवार, 10 जुलाई 2025

गुरु पूर्णिमा
आषाढ़ पूर्णिमा

गुरूवार, 10 जुलाई 2025

आषाढ़ पूर्णिमा
कामिका एकादशी

सोमवार, 21 जुलाई 2025

कामिका एकादशी
पुत्रदा एकादशी

मंगलवार, 05 अगस्त 2025

पुत्रदा एकादशी

संग्रह