हे स्वामिनाथ! करुणाकर दीनबन्धो,

श्रीपार्वतीशमुखपङ्कजपद्मबन्धो ।

श्रीशादिदेवगणपूजितपादपद्म,

वल्लीशनाथ मम देहि करावलम्बम् ॥ १॥

देवाधिदेवसुत देवगणाधिनाथ,

देवेन्द्रवन्द्यमृदुपङ्कजमञ्जुपाद ।

देवर्षिनारदमुनीन्द्रसुगीतकीर्ते,

वल्लीशनाथ मम देहि करावलम्बम् ॥ २॥

नित्यान्नदाननिरताखिलरोगहारिन्,

भाग्यप्रदानपरिपूरितभक्तकाम ।

शृत्यागमप्रणववाच्यनिजस्वरूप,

वल्लीशनाथ मम देहि करावलम्बम् ॥ ३॥

क्रौञ्चासुरेन्द्रपरिखण्डन शक्तिशूल-,

चापादिशस्त्रपरिमण्डितदिव्यपाणे ।

श्रीकुण्डलीशधरतुण्डशिखीन्द्रवाहधृततुण्ड,

वल्लीशनाथ मम देहि करावलम्बम् ॥ ४॥

देवाधिदेवरथमण्डलमध्यवेऽद्य,

देवेन्द्रपीठनकरं दृढचापहस्तम् ।

शूरं निहत्य सुरकोटिभिरीड्यमान,

वल्लीशनाथ मम देहि करावलम्बम् ॥ ५॥

हारादिरत्नमणियुक्तकिरीटहार,

केयूरकुण्डललसत्कवचाभिरामम् ।

हे वीर तारकजयामरवृन्दवन्द्य,

वल्लीशनाथ मम देहि करावलम्बम् ॥ ६॥

पञ्चाक्षरादिमनुमन्त्रितगाङ्गतोयैः,

पञ्चामृतैः प्रमुदितेन्द्रमुखैर्मुनीन्द्रैः ।

पट्टाभिषिक्तहरियुक्त परासनाथ,

वल्लीशनाथ मम देहि करावलम्बम् ॥ ७॥

श्रीकार्तिकेय करुणामृतपूर्णदृष्ट्या,

कामादिरोगकलुषीकृतदुष्टचित्तम् ।

सिक्त्वा तु मामव कलाधरकान्तिकान्त्या,

वल्लीशनाथ मम देहि करावलम्बम् ॥ ८॥

सुब्रह्मण्याष्टकं पुण्यं ये पठन्ति द्विजोत्तमाः ।

ते सर्वे मुक्तिमायान्ति सुब्रह्मण्यप्रसादतः ॥ 9

सुब्रह्मण्याष्टकमिदं प्रातरुत्थाय यः पठेत् ।

कोटिजन्मकृतं पापं तत्क्षणादेव नश्यति ॥ 10

॥ इति श्रीसुब्रह्मण्य करावलम्बस्तोत्रं सम्पूर्णम् ॥

Comments

संबंधित लेख

आगामी उपवास और त्यौहार

कामिका एकादशी

बुधवार, 31 जुलाई 2024

कामिका एकादशी
मासिक शिवरात्रि

शुक्रवार, 02 अगस्त 2024

मासिक शिवरात्रि
हरियाली तीज

बुधवार, 07 अगस्त 2024

हरियाली तीज
नाग पंचमी

शुक्रवार, 09 अगस्त 2024

नाग पंचमी
कल्कि जयंती

शनिवार, 10 अगस्त 2024

कल्कि जयंती
पुत्रदा एकादशी

शुक्रवार, 16 अगस्त 2024

पुत्रदा एकादशी

संग्रह