श्री गणेशाय धीमहि

गणनायकाय गणदेवताय गणाध्यक्षाय धीमहि l
गुणशरीराय गुणमण्डिताय गुणेशानाय धीमहि l
*गुणातीताय गुणाधीशाय गुणप्रविष्टाय धीमहि l
‘एकदंताय वक्रतुण्डाय गौरीतनयाय धीमहि,
गजेशानाय भालचन्द्राय श्री गणेशाय धीमहि’ l

गानचतुराय गानप्राणाय गानान्तरात्मने l
गानोत्सुकाय गानमत्ताय गानोत्सुकमनसे l
गुरुपूजिताय गुरुदेवताय गुरुकुलस्थायिने l
गुरुविक्रमाय गुह्यप्रवराय गुरवे गुणगुरवे l
गुरुदैत्यगलच्छेत्रे गुरुधर्मसदाराध्याय l ^गुरुपुत्रपरित्रात्रे गुरुपाखण्डखण्डकाय l

गीतसाराय गीततत्त्वाय गीतगोत्राय धीमहि l
गूढगुल्फाय गन्धमत्ताय गोजयप्रदाय धीमहि l
*गुणातीताय गुणाधीशाय गुणप्रविष्टाय धीमहि l
‘एकदंताय वक्रतुण्डाय गौरीतनयाय धीमहि,
गजेशानाय भालचन्द्राय श्री गणेशाय धीमहि’ l

ग्रन्थगीताय ग्रन्थगेयाय ग्रन्थान्तरात्मने l
गीतलीनाय गीताश्रयाय गीतवाद्यपटवे l
गेयचरिताय गायकवराय गन्धर्वप्रियकृते l
गायकाधीनविग्रहाय गंगाजलप्रणयवते l
गौरीस्तनन्धयाय गौरीहृदयनन्दनाय l ^गौरभानुसुताय गौरीगणेश्वराय l

गौरीप्रणयाय गौरीप्रवणाय गौरभावाय धीमहि l
गोसहस्राय गोवर्धनाय गोपगोपाय धीमहि l
*गुणातीताय गुणाधीशाय गुणप्रविष्टाय धीमहि l
‘एकदंताय वक्रतुण्डाय गौरीतनयाय धीमहि,
गजेशानाय भालचन्द्राय श्री गणेशाय धीमहि’ l

Author: अनिलरामूर्ति

Comments

संबंधित लेख

आगामी उपवास और त्यौहार

माघ पूर्णिमा

रविवार, 01 फरवरी 2026

माघ पूर्णिमा
विजया एकादशी

शुक्रवार, 13 फरवरी 2026

विजया एकादशी
आमलकी एकादशी

शुक्रवार, 27 फरवरी 2026

आमलकी एकादशी
होलिका दहन

मंगलवार, 03 मार्च 2026

होलिका दहन
फाल्गुन पूर्णिमा

मंगलवार, 03 मार्च 2026

फाल्गुन पूर्णिमा
होली

बुधवार, 04 मार्च 2026

होली

संग्रह