श्री गणेशाय धीमहि

गणनायकाय गणदेवताय गणाध्यक्षाय धीमहि l
गुणशरीराय गुणमण्डिताय गुणेशानाय धीमहि l
*गुणातीताय गुणाधीशाय गुणप्रविष्टाय धीमहि l
‘एकदंताय वक्रतुण्डाय गौरीतनयाय धीमहि,
गजेशानाय भालचन्द्राय श्री गणेशाय धीमहि’ l

गानचतुराय गानप्राणाय गानान्तरात्मने l
गानोत्सुकाय गानमत्ताय गानोत्सुकमनसे l
गुरुपूजिताय गुरुदेवताय गुरुकुलस्थायिने l
गुरुविक्रमाय गुह्यप्रवराय गुरवे गुणगुरवे l
गुरुदैत्यगलच्छेत्रे गुरुधर्मसदाराध्याय l ^गुरुपुत्रपरित्रात्रे गुरुपाखण्डखण्डकाय l

गीतसाराय गीततत्त्वाय गीतगोत्राय धीमहि l
गूढगुल्फाय गन्धमत्ताय गोजयप्रदाय धीमहि l
*गुणातीताय गुणाधीशाय गुणप्रविष्टाय धीमहि l
‘एकदंताय वक्रतुण्डाय गौरीतनयाय धीमहि,
गजेशानाय भालचन्द्राय श्री गणेशाय धीमहि’ l

ग्रन्थगीताय ग्रन्थगेयाय ग्रन्थान्तरात्मने l
गीतलीनाय गीताश्रयाय गीतवाद्यपटवे l
गेयचरिताय गायकवराय गन्धर्वप्रियकृते l
गायकाधीनविग्रहाय गंगाजलप्रणयवते l
गौरीस्तनन्धयाय गौरीहृदयनन्दनाय l ^गौरभानुसुताय गौरीगणेश्वराय l

गौरीप्रणयाय गौरीप्रवणाय गौरभावाय धीमहि l
गोसहस्राय गोवर्धनाय गोपगोपाय धीमहि l
*गुणातीताय गुणाधीशाय गुणप्रविष्टाय धीमहि l
‘एकदंताय वक्रतुण्डाय गौरीतनयाय धीमहि,
गजेशानाय भालचन्द्राय श्री गणेशाय धीमहि’ l

Author: अनिलरामूर्ति

Comments

संबंधित लेख

आगामी उपवास और त्यौहार

हरतालिका तीज

मंगलवार, 26 अगस्त 2025

हरतालिका तीज
गणेश चतुर्थी

बुधवार, 27 अगस्त 2025

गणेश चतुर्थी
परिवर्तिनी एकादशी

बुधवार, 03 सितम्बर 2025

परिवर्तिनी एकादशी
ओणम / थिरुवोणम

शुक्रवार, 05 सितम्बर 2025

ओणम / थिरुवोणम
अनंत चतुर्दशी

शनिवार, 06 सितम्बर 2025

अनंत चतुर्दशी
भाद्रपद पूर्णिमा

रविवार, 07 सितम्बर 2025

भाद्रपद पूर्णिमा

संग्रह