अधरम मधुरं

अधरम मधुरं

अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरं
अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरं
हृदयं मधुरं गमनं मधुरं मधुराधिपते रखिलं मधुरं
हृदयं मधुरं गमनं मधुरं मधुराधिपते रखिलं मधुरं

वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरं
चलितं मधुरं भ्रमितं मधुरं
मधुराधिपते रखिलं मधुरं

वेणुर्मधुरो रेणुर्मधुरः पाणिर्मधुरः पादौ मधुरौ
नृत्यं मधुरं सख्यं मधुरं
मधुराधिपते रखिलं मधुरं

गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरं
रूपं मधुरं तिलकं मधुरं
मधुराधिपते रखिलं मधुरं

करणं मधुरं तरणं मधुरं हरणं मधुरं रमणं मधुरं
वमितं मधुरं शमितं मधुरं
मधुराधिपते रखिलं मधुरं

गुञ्जा मधुरा माला मधुरा यमुना मधुरा वीची मधुरा
सलिलं मधुरं कमलं मधुरं
मधुराधिपते रखिलं मधुरं

गोपी मधुरा लीला मधुरा युक्तं मधुरं मुक्तं मधुरं
दृष्टं मधुरं सृष्टं मधुरं
मधुराधिपते रखिलं मधुरं

गोपा मधुरा गावो मधुरा यष्टिर्मधुरा सृष्टिर्मधुरा
दलितं मधुरं फलितं मधुरं
मधुराधिपते रखिलं मधुरं

Author: Unknown Claim credit

Comments

संबंधित लेख

आगामी उपवास और त्यौहार

छठ पूजा

मंगलवार, 28 अक्टूबर 2025

छठ पूजा
कार्तिक पूर्णिमा

बुधवार, 05 नवम्बर 2025

कार्तिक पूर्णिमा
उत्पन्ना एकादशी

शनिवार, 15 नवम्बर 2025

उत्पन्ना एकादशी
मोक्षदा एकादशी

सोमवार, 01 दिसम्बर 2025

मोक्षदा एकादशी
मार्गशीर्ष पूर्णिमा

गुरूवार, 04 दिसम्बर 2025

मार्गशीर्ष पूर्णिमा
सफला एकादशी

सोमवार, 15 दिसम्बर 2025

सफला एकादशी

संग्रह