वेदों और पुराणों से चुने गए पावन स्तोत्रम! शिव तांडव, विष्णु सहस्रनाम, दुर्गा सप्तशती। पूर्ण हिंदी अनुवाद – BhaktiRas.in पर अभी!

श्री गणेश प्रातः स्मरणम् स्तोत्रम्

श्री गणेश प्रातः स्मरणम् स्तोत्रम्

प्रातः स्मरामि गणनाथमनाथबन्धुं सिंदूरपूरपरिशोभित गण्डयुग्मम् ।उद्दण्डविघ्नपरिखण्डनचण्डदण्डं आखण्डलादि सुरनायक वृन्दवन्द्यम् ॥ १ ॥ प्रातर्नमामि चतुरानन वन्द्यमानं इच्छानुकूलमखिलंच फलं ददानम् ।तं तुंदिलं द्विरसनाधिप यज्ञसूत्रं पुत्रं विलासचतुरं शिवयोः शिवाय ॥२ ॥ प्रातर्भजाम्यभयदं खलु भक्तशोक-दावानलं गणविभुं वरकुंजरास्यम् ।अज्ञानकाननविनाशनहव्यवाहं उत्साहवर्धनमहं...

श्री अन्नपूर्णा स्तोत्रम्

श्री अन्नपूर्णा स्तोत्रम्

श्रीब्रह्मभैरव उवाच – साधनानि च सर्वाणि श्रुतानि तव सुव्रत । इदानीं वद देवेश स्तोत्राणि कवचानि च ॥ १॥ श्रीशिव उवाच – कथयामि तव स्नेहात् स्तोत्राणि कवचानि च । अन्नपूर्णाप्रीतिदानि सावधानोऽवधारय ॥ २॥ ह्रींकारं प्रथमं नमो...

श्री दत्तात्रेय स्तोत्रम्

श्री दत्तात्रेय स्तोत्रम्

जटाधरं पाण्डुराङ्गं शूलहस्तं कृपानिधिम् । सर्वरोगहरं देवं दत्तात्रेयमहं भजे ॥1॥ अस्य श्रीदत्तात्रेयस्तोत्रमन्त्रस्य भगवान् नारदऋषिः । अनुष्टुप् छन्दः । श्रीदत्तपरमात्मा देवता । श्रीदत्तप्रीत्यर्थे जपे विनियोगः ॥ जगदुत्पत्तिकर्त्रे च स्थितिसंहार हेतवे । भवपाशविमुक्ताय दत्तात्रेय नमोऽस्तुते ॥ जराजन्मविनाशाय...

श्री लक्ष्मी द्वादश नाम स्तोत्रम्

श्री लक्ष्मी द्वादश नाम स्तोत्रम्

श्रीदेवी प्रथमं नाम द्वितीयं अमृत्तोद्भवा तृत्तीयं कमला प्रोक्ता चतुर्थं लोकसुन्दरी पञ्चमं विष्णुपत्नी च षष्ठं स्यात् वैष्णवी तथा सप्ततं तु वरारोहा अष्टमं हरिवल्लभा नवमं शार्गिंणी प्रोक्ता दशमं देवदेविका एकादशं तु लक्ष्मीः स्यात् द्वादशं श्रीहरिप्रिया द्वादशैतानि नामानि...

श्री सुब्रह्मण्य करावलम्बा स्तोत्रम्

श्री सुब्रह्मण्य करावलम्बा स्तोत्रम्

हे स्वामिनाथ! करुणाकर दीनबन्धो, श्रीपार्वतीशमुखपङ्कजपद्मबन्धो । श्रीशादिदेवगणपूजितपादपद्म, वल्लीशनाथ मम देहि करावलम्बम् ॥ १॥ देवाधिदेवसुत देवगणाधिनाथ, देवेन्द्रवन्द्यमृदुपङ्कजमञ्जुपाद । देवर्षिनारदमुनीन्द्रसुगीतकीर्ते, वल्लीशनाथ मम देहि करावलम्बम् ॥ २॥ नित्यान्नदाननिरताखिलरोगहारिन्, भाग्यप्रदानपरिपूरितभक्तकाम । शृत्यागमप्रणववाच्यनिजस्वरूप, वल्लीशनाथ मम देहि करावलम्बम् ॥ ३॥ क्रौञ्चासुरेन्द्रपरिखण्डन...

श्री महा गणेश पंचरत्न स्तोत्रम्

श्री महा गणेश पंचरत्न स्तोत्रम्

सरागलोकदुर्लभं विरागिलोकपूजितं,सुरासुरैर्नमस्कृतं जरापमृत्युनाशकम् । गिरागुरुं श्रियाहरिं जयन्ति यत्पदार्चकाः,नमामि तं गणाधिपं कृपापयःपयोनिधिम् ॥ १ ॥ गिरीन्द्रजामुखांबुज-प्रमोददान-भास्करं,करीन्द्रवक्त्र-मानताघसंघ-वारणोद्यतम् । सरीसृपेश-बद्धकुक्षि-माश्रयामि संततं,शरीरकान्ति-निर्जिताब्जबन्धु-बालसंततिम् ॥ २ ॥ शुकादिमौनिवन्दितं गकारवाच्यमक्षरं,प्रकाममिष्टदायिनं सकामनम्रपंक्तये । चकासतं चतुर्भुजैः विकासपद्म पूजितं,प्रकाशितात्मतत्वकं नमाम्यहं गणाधिपम् ॥ ३ ॥ नराधिपत्वदायकं...

श्री नरसिम्हा पंचामृत स्तोत्रम्

श्री नरसिम्हा पंचामृत स्तोत्रम्

अहॊबिलं नारसिंहं गत्वा रामः प्रतापवान् ।नमस्कृत्वा श्रीनृसिंहं अस्तौषीत् कमलापतिम् ॥ १ ॥ गॊविन्द कॆशव जनार्दन वासुदॆव विश्वॆश विश्व मधुसूदन विश्वरूप ।श्री पद्मनाभ पुरुषोत्तम पुष्कराक्ष नारायणाच्युत नृसिंह नमॊ नमस्तॆ ॥ २ ॥ देवाः समस्ताः खलु यॊगिमुख्याः...

ऋण मोचन महा गणपति स्तोत्रम्

ऋण मोचन महा गणपति स्तोत्रम्

ॐ स्मरामि देव-देवेश।वक्र-तुण्डं महा-बलम्।षडक्षरं कृपा-सिन्धु, नमामि ऋण-मुक्तये।।1।। महा-गणपतिं देवं, महा-सत्त्वं महा-बलम्।महा-विघ्न-हरं सौम्यं, नमामि ऋण-मुक्तये।।2।। एकाक्षरं एक-दन्तं, एक-ब्रह्म सनातनम्।एकमेवाद्वितीयं च, नमामि ऋण-मुक्तये।।3।। शुक्लाम्बरं शुक्ल-वर्णं, शुक्ल-गन्धानुलेपनम्।सर्व-शुक्ल-मयं देवं, नमामि ऋण-मुक्तये।।4।। रक्ताम्बरं रक्त-वर्णं, रक्त-गन्धानुलेपनम्।रक्त-पुष्पै पूज्यमानं, नमामि ऋण-मुक्तये।।5।। कृष्णाम्बरं कृष्ण-वर्णं,...

मंगला गौरी स्तोत्र

मंगला गौरी स्तोत्र

ॐ रक्ष-रक्ष जगन्माते देवि मङ्गल चण्डिके ।हारिके विपदार्राशे हर्षमंगल कारिके ॥ हर्षमंगल दक्षे च हर्षमंगल दायिके ।शुभेमंगल दक्षे च शुभेमंगल चंडिके ॥ मंगले मंगलार्हे च सर्वमंगल मंगले ।सता मंगल दे देवि सर्वेषां मंगलालये ॥ पूज्ये...

त्रिपुर सुन्दरी वेद पाद स्तोत्रम्

त्रिपुर सुन्दरी वेद पाद स्तोत्रम्

वेदपादस्तवं वक्ष्ये देव्याः प्रियचिकीर्षया । यथामति मतिं देवस्तन्नो दन्तिः प्रचोदयात् ॥१॥ अकिञ्चित्करकर्मभ्यः प्रत्याहृत्य कृपावशात् । सुब्रह्मण्यः स्तुतावस्यां तन्नः षण्मुखः प्रचोदयात् ॥२॥ अकारादिक्षकारान्तवर्णावयवशालिनी । वीणापुस्तकहस्ताऽव्यात् प्रणो देवी सरस्वती ॥३॥ या वर्णपदवाक्यार्थगद्यपद्यस्वरूपिणी । वाचि नर्त्तयतु क्षिप्रं मेधां...

श्री गणेश संकट नाशन स्तोत्रम्

श्री गणेश संकट नाशन स्तोत्रम्

।। नारद उवाच ।। प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् । भक्तावासं स्मरेन्नित्यमायुः कामार्थसिद्धये ।।1।। प्रथमं वक्रतुडं च एकदन्तं द्वितीयकम् । तृतीयं कृष्णपिंगाक्षं गजवक्त्रं चतुर्थकम् ।।2।। लम्बोदरं पंचमं च षष्ठ विकटमेव च । सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं...

श्री राम भुजंगा प्रयत स्तोत्रम्

श्री राम भुजंगा प्रयत स्तोत्रम्

विशुद्धं परं सच्चिदानन्दरूपं गुणाधारमाधारहीनं वरेण्यम् । महान्तं विभान्तं गुहान्तं गुणान्तं सुखान्तं स्वयं धाम रामं प्रपद्ये ॥ १ ॥ शिवं नित्यमेकं विभुं तारकाख्यं सुखाकारमाकारशून्यं सुमान्यम् । महेशं कलेशं सुरेशं परेशम् नरेशं निरीशं महीशं प्रपद्ये ॥ २...

आगामी उपवास और त्यौहार

हरतालिका तीज

मंगलवार, 26 अगस्त 2025

हरतालिका तीज
गणेश चतुर्थी

बुधवार, 27 अगस्त 2025

गणेश चतुर्थी
परिवर्तिनी एकादशी

बुधवार, 03 सितम्बर 2025

परिवर्तिनी एकादशी
ओणम / थिरुवोणम

शुक्रवार, 05 सितम्बर 2025

ओणम / थिरुवोणम
अनंत चतुर्दशी

शनिवार, 06 सितम्बर 2025

अनंत चतुर्दशी
भाद्रपद पूर्णिमा

रविवार, 07 सितम्बर 2025

भाद्रपद पूर्णिमा

संग्रह