गणनायकाय गणदेवताय गणाध्यक्षाय धीमहि l
गुणशरीराय गुणमण्डिताय गुणेशानाय धीमहि l
*गुणातीताय गुणाधीशाय गुणप्रविष्टाय धीमहि l
‘एकदंताय वक्रतुण्डाय गौरीतनयाय धीमहि,
गजेशानाय भालचन्द्राय श्री गणेशाय धीमहि’ l

गानचतुराय गानप्राणाय गानान्तरात्मने l
गानोत्सुकाय गानमत्ताय गानोत्सुकमनसे l
गुरुपूजिताय गुरुदेवताय गुरुकुलस्थायिने l
गुरुविक्रमाय गुह्यप्रवराय गुरवे गुणगुरवे l
गुरुदैत्यगलच्छेत्रे गुरुधर्मसदाराध्याय l ^गुरुपुत्रपरित्रात्रे गुरुपाखण्डखण्डकाय l

गीतसाराय गीततत्त्वाय गीतगोत्राय धीमहि l
गूढगुल्फाय गन्धमत्ताय गोजयप्रदाय धीमहि l
*गुणातीताय गुणाधीशाय गुणप्रविष्टाय धीमहि l
‘एकदंताय वक्रतुण्डाय गौरीतनयाय धीमहि,
गजेशानाय भालचन्द्राय श्री गणेशाय धीमहि’ l

ग्रन्थगीताय ग्रन्थगेयाय ग्रन्थान्तरात्मने l
गीतलीनाय गीताश्रयाय गीतवाद्यपटवे l
गेयचरिताय गायकवराय गन्धर्वप्रियकृते l
गायकाधीनविग्रहाय गंगाजलप्रणयवते l
गौरीस्तनन्धयाय गौरीहृदयनन्दनाय l ^गौरभानुसुताय गौरीगणेश्वराय l

गौरीप्रणयाय गौरीप्रवणाय गौरभावाय धीमहि l
गोसहस्राय गोवर्धनाय गोपगोपाय धीमहि l
*गुणातीताय गुणाधीशाय गुणप्रविष्टाय धीमहि l
‘एकदंताय वक्रतुण्डाय गौरीतनयाय धीमहि,
गजेशानाय भालचन्द्राय श्री गणेशाय धीमहि’ l

Comments

संबंधित लेख

आगामी उपवास और त्यौहार

कामिका एकादशी

बुधवार, 31 जुलाई 2024

कामिका एकादशी
मासिक शिवरात्रि

शुक्रवार, 02 अगस्त 2024

मासिक शिवरात्रि
हरियाली तीज

बुधवार, 07 अगस्त 2024

हरियाली तीज
नाग पंचमी

शुक्रवार, 09 अगस्त 2024

नाग पंचमी
कल्कि जयंती

शनिवार, 10 अगस्त 2024

कल्कि जयंती
पुत्रदा एकादशी

शुक्रवार, 16 अगस्त 2024

पुत्रदा एकादशी

संग्रह